# Cc. Antya 19.100
> স্বরূপ-রামানন্দ গায়, প্রভু নাচে, সুখ পায়,
> এইমতে প্রাতঃকাল হৈল ।
> স্বরূপ-রামানন্দরায়, করি নানা উপায়,
> মহাপ্রভুর বাহ্যস্ফূর্তি কৈল ॥১০০॥
## Text
> svarūpa-rāmānanda gāya, prabhu nāce, sukha pāya,
> ei-mate prātaḥ-kāla haila
> svarūpa-rāmānanda-rāya, kari nānā upāya,
> mahāprabhura bāhya-sphūrti kaila
## Synonyms
*svarūpa-rāmānanda gāya*—Svarūpa Dāmodara Gosvāmī and Rāmānanda Rāya sing; *prabhu nāce*—Lord Śrī Caitanya Mahāprabhu dances; *sukha pāya*—enjoys happiness; *ei-mate*—in this way; *prātaḥ-kāla haila*—morning arrived; *svarūpa-rāmānanda-rāya*—both Svarūpa Dāmodara Gosvāmī and Rāmānanda Rāya; *kari*—devising; *nānā*—various; *upāya*—means; *mahāprabhura*—of Śrī Caitanya Mahāprabhu; *bāhya-sphūrti kaila*—awakened the external consciousness.
## Translation
**Both Svarūpa Dāmodara and Rāmānanda Rāya sang to the Lord, who danced and enjoyed happiness until the morning arrived. Then they devised a plan to revive the Lord to external consciousness.**