# Cc. Antya 19.100 ## Text > svarūpa-rāmānanda gāya, prabhu nāce, sukha pāya, > ei-mate prātaḥ-kāla haila > svarūpa-rāmānanda-rāya, kari nānā upāya, > mahāprabhura bāhya-sphūrti kaila ## Synonyms *svarūpa*-*rāmānanda* *gāya*—Svarūpa Dāmodara Gosvāmī and Rāmānanda Rāya sing; *prabhu* *nāce*—Lord Śrī Caitanya Mahāprabhu dances; *sukha* *pāya*—enjoys happiness; *ei*-*mate*—in this way; *prātaḥ*-*kāla* *haila*—morning arrived; *svarūpa*-*rāmānanda*-*rāya*—both Svarūpa Dāmodara Gosvāmī and Rāmānanda Rāya; *kari*—devising; *nānā*—various; *upāya*—means; *mahāprabhura*—of Śrī Caitanya Mahāprabhu; *bāhya*-*sphūrti* *kaila*—awakened the external consciousness. ## Translation **Both Svarūpa Dāmodara and Rāmānanda Rāya sang to the Lord, who danced and enjoyed happiness until the morning arrived. Then they devised a plan to revive the Lord to external consciousness.**