# Cc. Antya 18.3
> এইমতে মহাপ্রভু নীলাচলে বৈসে ।
> রাত্রি-দিনে কৃষ্ণবিচ্ছেদার্ণবে ভাসে ॥৩॥
## Text
> ei-mate mahāprabhu nīlācale vaise
> rātri-dine kṛṣṇa-vicchedārṇave bhāse
## Synonyms
*ei-mate*—in this way; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *nīlācale*—at Jagannātha Purī; *vaise*—resides; *rātri-dine*—night and day; *kṛṣṇa-viccheda*—of separation from Kṛṣṇa; *arṇave*—in the ocean; *bhāse*—floats.
## Translation
**While thus living at Jagannātha Purī, Śrī Caitanya Mahāprabhu floated all day and night in an ocean of separation from Kṛṣṇa.**