# Cc. Antya 18.3 > এইমতে মহাপ্রভু নীলাচলে বৈসে । > রাত্রি-দিনে কৃষ্ণবিচ্ছেদার্ণবে ভাসে ॥৩॥ ## Text > ei-mate mahāprabhu nīlācale vaise > rātri-dine kṛṣṇa-vicchedārṇave bhāse ## Synonyms *ei-mate*—in this way; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *nīlācale*—at Jagannātha Purī; *vaise*—resides; *rātri-dine*—night and day; *kṛṣṇa-viccheda*—of separation from Kṛṣṇa; *arṇave*—in the ocean; *bhāse*—floats. ## Translation **While thus living at Jagannātha Purī, Śrī Caitanya Mahāprabhu floated all day and night in an ocean of separation from Kṛṣṇa.**