# Cc. Antya 18.117
> প্রভু কহে, — “স্বপ্নে দেখি’ গেলাঙ বৃন্দাবনে ।
> দেখি, — কৃষ্ণ রাস করেন গোপীগণ-সনে ॥১১৭॥
## Text
> prabhu kahe,—"svapne dekhi' gelāṅa vṛndāvane
> dekhi,—kṛṣṇa rāsa karena gopīgaṇa-sane
## Synonyms
*prabhu kahe*—Śrī Caitanya Mahāprabhu said; *svapne dekhi'*—dreaming; *gelāṅa vṛndāvane*—I went to Vṛndāvana; *dekhi*—I see; *kṛṣṇa*—Lord Kṛṣṇa; *rāsa karena*—performs the *rāsa* dance; *gopī-gaṇa-sane*—with the *gopīs.*
## Translation
**Śrī Caitanya Mahāprabhu said, "In My dream I went to Vṛndāvana, where I saw Lord Kṛṣṇa perform the rāsa dance with all the gopīs.**