# Cc. Antya 17.9
> গম্ভীরার দ্বারে গোবিন্দ করিলা শয়ন ।
> সবরাত্রি প্রভু করেন উচ্চসঙ্কীর্তন ॥৯॥
## Text
> gambhīrāra dvāre govinda karilā śayana
> saba-rātri prabhu karena ucca-saṅkīrtana
## Synonyms
*gambhīrāra*—of Śrī Caitanya Mahāprabhu's room; *dvāre*—at the door; *govinda*—His personal servant; *karilā śayana*—lay down; *saba-rātri*—all night; *prabhu*—Śrī Caitanya Mahāprabhu; *karena*—performs; *ucca-saṅkīrtana*—loud chanting.
## Translation
**Śrī Caitanya Mahāprabhu's personal servant, Govinda, lay down at the door of His room, and the Lord very loudly chanted the Hare Kṛṣṇa mahā-mantra all night.**