# Cc. Antya 17.6
> বিদ্যাপতি, চণ্ডীদাস, শ্রীগীতগোবিন্দ ।
> ভাবানুরূপ শ্লোক পড়েন রায়-রামানন্দ ॥৬॥
## Text
> vidyāpati, caṇḍīdāsa, śrī-gīta-govinda
> bhāvānurūpa śloka paḍena rāya-rāmānanda
## Synonyms
*vidyāpati*—the author Vidyāpati; *caṇḍīdāsa*—the author Caṇḍīdāsa; *śrī-gīta-govinda*—the famous book by Jayadeva Gosvāmī; *bhāva-anurūpa*—according to the ecstatic emotion; *śloka*—verses; *paḍena*—recites; *rāya-rāmānanda*—Rāmānanda Rāya.
## Translation
**Rāmānanda Rāya would quote verses from the books of Vidyāpati and Caṇḍīdāsa, and especially from the Gīta-govinda by Jayadeva Gosvāmī, to complement the ecstasy of Śrī Caitanya Mahāprabhu.**