# Cc. Antya 17.5
> যবে যেই ভাব প্রভুর করয়ে উদয় ।
> ভাবানুরূপ গীত গায় স্বরূপ-মহাশয় ॥৫॥
## Text
> yabe yei bhāva prabhura karaye udaya
> bhāvānurūpa gīta gāya svarūpa-mahāśaya
## Synonyms
*yabe*—whenever; *yei*—whatever; *bhāva*—ecstasy; *prabhura*—of Śrī Caitanya Mahāprabhu; *karaye udaya*—rises; *bhāva-anurūpa*—befitting the emotion; *gīta*—song; *gāya*—sings; *svarūpa*—Svarūpa Dāmodara; *mahāśaya*—the great personality.
## Translation
**As they talked of Kṛṣṇa, Svarūpa Dāmodara Gosvāmī would sing songs exactly suitable for Śrī Caitanya Mahāprabhu's transcendental emotions.**