# Cc. Antya 17.5 > যবে যেই ভাব প্রভুর করয়ে উদয় । > ভাবানুরূপ গীত গায় স্বরূপ-মহাশয় ॥৫॥ ## Text > yabe yei bhāva prabhura karaye udaya > bhāvānurūpa gīta gāya svarūpa-mahāśaya ## Synonyms *yabe*—whenever; *yei*—whatever; *bhāva*—ecstasy; *prabhura*—of Śrī Caitanya Mahāprabhu; *karaye udaya*—rises; *bhāva-anurūpa*—befitting the emotion; *gīta*—song; *gāya*—sings; *svarūpa*—Svarūpa Dāmodara; *mahāśaya*—the great personality. ## Translation **As they talked of Kṛṣṇa, Svarūpa Dāmodara Gosvāmī would sing songs exactly suitable for Śrī Caitanya Mahāprabhu's transcendental emotions.**