# Cc. Antya 17.4 > একদিন প্রভু স্বরূপ-রামানন্দ-সঙ্গে । > অর্ধরাত্রি গোঙাইলা কৃষ্ণকথা-রঙ্গে ॥৪॥ ## Text > eka-dina prabhu svarūpa-rāmānanda-saṅge > ardha-rātri goṅāilā kṛṣṇa-kathā-raṅge ## Synonyms *eka-dina*—one day; *prabhu*—Śrī Caitanya Mahāprabhu; *svarūpa-rāmānanda-saṅge*—with Svarūpa Dāmodara Gosvāmī and Rāmānanda Rāya; *ardha-rātri*—half the night; *goṅāilā*—passed; *kṛṣṇa-kathā*—of discussing Kṛṣṇa's pastimes; *raṅge*—in the matter. ## Translation **In the company of Svarūpa Dāmodara Gosvāmī and Rāmānanda Rāya, Śrī Caitanya Mahāprabhu once passed half the night talking about the pastimes of Lord Kṛṣṇa.**