# Cc. Antya 17.4
> একদিন প্রভু স্বরূপ-রামানন্দ-সঙ্গে ।
> অর্ধরাত্রি গোঙাইলা কৃষ্ণকথা-রঙ্গে ॥৪॥
## Text
> eka-dina prabhu svarūpa-rāmānanda-saṅge
> ardha-rātri goṅāilā kṛṣṇa-kathā-raṅge
## Synonyms
*eka-dina*—one day; *prabhu*—Śrī Caitanya Mahāprabhu; *svarūpa-rāmānanda-saṅge*—with Svarūpa Dāmodara Gosvāmī and Rāmānanda Rāya; *ardha-rātri*—half the night; *goṅāilā*—passed; *kṛṣṇa-kathā*—of discussing Kṛṣṇa's pastimes; *raṅge*—in the matter.
## Translation
**In the company of Svarūpa Dāmodara Gosvāmī and Rāmānanda Rāya, Śrī Caitanya Mahāprabhu once passed half the night talking about the pastimes of Lord Kṛṣṇa.**