# Cc. Antya 17.30
> স্বরূপ-গোসাঞি প্রভুর ভাব জানিয়া ।
> ভাগবতের শ্লোক পড়ে মধুর করিয়া ॥৩০॥
## Text
> svarūpa-gosāñi prabhura bhāva jāniyā
> bhāgavatera śloka paḍe madhura kariyā
## Synonyms
*svarūpa-gosāñi*—Svarūpa Dāmodara Gosāñi; *prabhura*—of Śrī Caitanya Mahāprabhu; *bhāva*—the emotion; *jāniyā*—understanding; *bhāgavatera*—of *Śrīmad-Bhāgavatam*; *śloka*—a verse; *paḍe*—recites; *madhura kariyā*—in a sweet voice.
## Translation
**Understanding the ecstatic emotions of Śrī Caitanya Mahāprabhu, Svarūpa Dāmodara, in a sweet voice, recited the following verse from Śrīmad-Bhāgavatam.**