# Cc. Antya 17.30 ## Text > svarūpa-gosāñi prabhura bhāva jāniyā > bhāgavatera śloka paḍe madhura kariyā ## Synonyms *svarūpa*-*gosāñi*—Svarūpa Dāmodara Gosāñi; *prabhura*—of Śrī Caitanya Mahāprabhu; *bhāva*—the emotion; *jāniyā*—understanding; *bhāgavatera*—of *Śrīmad-Bhāgavatam*; *śloka*—a verse; *paḍe*—recites; *madhura* *kariyā*—in a sweet voice. ## Translation **Understanding the ecstatic emotions of Śrī Caitanya Mahāprabhu, Svarūpa Dāmodara, in a sweet voice, recited the following verse from Śrīmad-Bhāgavatam.**