# Cc. Antya 17.15
> ইতি-উতি অন্বেষিয়া সিংহদ্বারে গেলা ।
> গাভীগণ মধ্যে যাই’ প্রভুরে পাইলা ॥১৫॥
## Text
> iti-uti anveṣiyā siṁha-dvāre gelā
> gābhī-gaṇa-madhye yāi' prabhure pāilā
## Synonyms
*iti-uti*—here and there; *anveṣiyā*—searching; *siṁha-dvāre*—to the gate named Siṁha-dvāra; *gelā*—went; *gābhī-gaṇa-madhye*—among the cows; *yāi'*—going; *prabhure pāilā*—found Śrī Caitanya Mahāprabhu.
## Translation
**After searching here and there, they finally came to the cow shed near the Siṁha-dvāra. There they saw Śrī Caitanya Mahāprabhu lying unconscious among the cows.**