# Cc. Antya 17.14 ## Text > tabe svarūpa-gosāñi saṅge lañā bhakta-gaṇa > deuṭi jvāliyā karena prabhura anveṣaṇa ## Synonyms *tabe*—thereafter; *svarūpa*-*gosāñi*—Svarūpa Dāmodara Gosvāmī; *saṅge*—with him; *lañā*—taking; *bhakta*-*gaṇa*—the devotees; *deuṭi*—lamp; *jvāliyā*—burning; *karena*—does; *prabhura*—for Śrī Caitanya Mahāprabhu; *anveṣaṇa*—searching. ## Translation **Then Svarūpa Dāmodara Gosvāmī lit a torch, and went out with all the devotees to search for Śrī Caitanya Mahāprabhu.**