# Cc. Antya 17.10 > আচম্বিতে শুনেন প্রভু কৃষ্ণবেণু-গান । > ভাবাবেশে প্রভু তাহাঁ করিলা প্রয়াণ ॥১০॥ ## Text > ācambite śunena prabhu kṛṣṇa-veṇu-gāna > bhāvāveśe prabhu tāhāṅ karilā prayāṇa ## Synonyms *ācambite*—suddenly; *śunena*—hears; *prabhu*—Śrī Caitanya Mahāprabhu; *kṛṣṇa-veṇu*—of Kṛṣṇa's flute; *gāna*—the vibration; *bhāva-āveśe*—in ecstatic emotion; *prabhu*—Śrī Caitanya Mahāprabhu; *tāhāṅ*—there; *karilā prayāṇa*—departed. ## Translation **Suddenly, Śrī Caitanya Mahāprabhu heard the vibration of Kṛṣṇa's flute. Then, in ecstasy, He began to depart to see Lord Kṛṣṇa.**