# Cc. Antya 16.69
> প্রভু কহে, — “আমি নাম জগতে লওয়াইলুঁ । স্থাবরে পর্যন্ত কৃষ্ণনাম কহাইতে ! ৬৯ ।। ইহারে নারিলুঁ কৃষ্ণনাম কহাইতে!” শুনিয়া স্বরূপগোসাঞি লাগিলা কহিতে ॥৬৯॥
## Text
> prabhu kahe,—"āmi nāma jagate laoyāiluṅ
> sthāvare paryanta kṛṣṇa-nāma kahāiluṅ
## Synonyms
*prabhu kahe*—Śrī Caitanya Mahāprabhu said; *āmi*—I; *nāma*—the holy name; *jagate*—throughout the whole world; *laoyāiluṅ*—induced to take; *sthāvare*—the unmovable; *paryanta*—up to; *kṛṣṇa-nāma*—the holy name of Kṛṣṇa; *kahāiluṅ*—I induced to chant.
## Translation
**Śrī Caitanya Mahāprabhu said, "I have induced the whole world to take to the holy name of Kṛṣṇa. I have induced even the trees and immovable plants to chant the holy name.**