# Cc. Antya 16.48
## Text
> sarvajña-śiromaṇi caitanya īśvara
> vaiṣṇave tāṅhāra viśvāsa, jānena antara
## Synonyms
*sarva*-*jña*—omniscient; *śiromaṇi*—topmost; *caitanya*—Lord Śrī Caitanya Mahāprabhu; *īśvara*—the Supreme Personality of Godhead; *vaiṣṇave*—unto the Vaiṣṇavas; *tāṅhāra* *viśvāsa*—his faith; *jānena*—He knows; *antara*—the heart.
## Translation
**Śrī Caitanya Mahāprabhu is the most exalted, omniscient Supreme Personality of Godhead, and therefore He knew that Kālidāsa, in the core of his heart, had full faith in Vaiṣṇavas.**