# Cc. Antya 16.40
> প্রতিদিন প্রভু যদি যা’ন দরশনে ।
> জল-করঙ্গ লঞা গোবিন্দ যায় প্রভু-সনে ॥৪০॥
## Text
> prati-dina prabhu yadi yā'na daraśane
> jala-karaṅga lañā govinda yāya prabhu-sane
## Synonyms
*prati-dina*—every day; *prabhu*—Śrī Caitanya Mahāprabhu; *yadi*—when; *yā'na*—goes; *daraśane*—to see Lord Jagannātha; *jala-karaṅga*—a waterpot; *lañā*—taking; *govinda*—the personal servant of the Lord (Govinda); *yāya*—goes; *prabhu-sane*—with Śrī Caitanya Mahāprabhu.
## Translation
**Śrī Caitanya Mahāprabhu had been regularly visiting the temple of Jagannātha every day, and at that time Govinda, His personal servant, used to carry His waterpot and go with Him.**