# Cc. Antya 16.2 > জয় জয় শ্রীচৈতন্য জয় নিত্যানন্দ । > জয়াদ্বৈতচন্দ্র জয় গৌরভক্তবৃন্দ ॥২॥ ## Text > jaya jaya śrī-caitanya jaya nityānanda > jayādvaita-candra jaya gaura-bhakta-vṛnda ## Synonyms *jaya jaya*—all glories; *śrī-caitanya*—to Lord Śrī Kṛṣṇa Caitanya Mahāprabhu; *jaya*—all glories; *nityānanda*—to Nityānanda Prabhu; *jaya*—all glories; *advaita-candra*—to Advaita Ācārya; *jaya*—all glories; *gaura-bhakta-vṛnda*—to all the devotees of Lord Caitanya Mahāprabhu. ## Translation **All glories to Śrī Caitanya Mahāprabhu! All glories to Lord Nityānanda! All glories to Advaita Ācārya! And all glories to all the devotees of the Lord!**