# Cc. Antya 16.2
> জয় জয় শ্রীচৈতন্য জয় নিত্যানন্দ ।
> জয়াদ্বৈতচন্দ্র জয় গৌরভক্তবৃন্দ ॥২॥
## Text
> jaya jaya śrī-caitanya jaya nityānanda
> jayādvaita-candra jaya gaura-bhakta-vṛnda
## Synonyms
*jaya jaya*—all glories; *śrī-caitanya*—to Lord Śrī Kṛṣṇa Caitanya Mahāprabhu; *jaya*—all glories; *nityānanda*—to Nityānanda Prabhu; *jaya*—all glories; *advaita-candra*—to Advaita Ācārya; *jaya*—all glories; *gaura-bhakta-vṛnda*—to all the devotees of Lord Caitanya Mahāprabhu.
## Translation
**All glories to Śrī Caitanya Mahāprabhu! All glories to Lord Nityānanda! All glories to Advaita Ācārya! And all glories to all the devotees of the Lord!**