# Cc. Antya 16.151
## Text
> svarūpa, rūpa, sanātana, raghunāthera śrī-caraṇa,
> śire dhari' kari yāra āśa
> caitanya-caritāmṛta, amṛta haite parāmṛta,
> gāya dīna-hīna kṛṣṇadāsa
## Synonyms
*svarūpa*—Svarūpa Dāmodara Gosvāmī; *rūpa*—Śrīla Rūpa Gosvāmī; *sanātana*—Sanātana Gosvāmī; *raghunāthera*—of Raghunātha dāsa Gosvāmī; *śrī*-*caraṇa*—the lotus feet; *śire*—on the head; *dhari'*—taking; *kari* *yāra* *āśa*—hoping for their mercy; *caitanya*-*caritāmṛta*—the book named *Caitanya-caritāmṛta*; *amṛta* *haite*—than nectar; *para*-*amṛta*—more nectarean; *gāya*—chants; *dīna*-*hīna*—the most wretched; *kṛṣṇadāsa*—Kṛṣṇadāsa Kavirāja Gosvāmī.
## Translation
**Expecting the mercy of Svarūpa, Rūpa, Sanātana and Raghunātha dāsa, and taking their lotus feet on my head, I, the most fallen Kṛṣṇadāsa, continue chanting the epic Śrī Caitanya-caritāmṛta, which is sweeter than the nectar of transcendental bliss.**
*Thus end the Bhaktivedanta purports to Śrī Caitanya-caritāmṛta, Antya-līlā, Sixteenth Chapter, describing the nectar flowing from Śrī Kṛṣṇa's lotus lips.*