# Cc. Antya 16.118
> শ্লোক শুনি’ মহাপ্রভু মহাতুষ্ট হৈলা ।
> রাধার উৎকণ্ঠা-শ্লোক পড়িতে লাগিলা ॥১১৮॥
## Text
> śloka śuni' mahāprabhu mahā-tuṣṭa hailā
> rādhāra utkaṇṭhā-śloka paḍite lāgilā
## Synonyms
*śloka śuni'*—hearing the verse; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *mahā-tuṣṭa*—very satisfied; *hailā*—became; *rādhāra*—of Śrīmatī Rādhārāṇī; *utkaṇṭhā-śloka*—a verse pertaining to the anxiety; *paḍite lāgilā*—began to recite.
## Translation
**Upon hearing Rāmānanda Rāya quote this verse, Śrī Caitanya Mahāprabhu was very satisfied. Then He recited the following verse, which had been spoken by Śrīmatī Rādhārāṇī in great anxiety.**