# Cc. Antya 16.118 > শ্লোক শুনি’ মহাপ্রভু মহাতুষ্ট হৈলা । > রাধার উৎকণ্ঠা-শ্লোক পড়িতে লাগিলা ॥১১৮॥ ## Text > śloka śuni' mahāprabhu mahā-tuṣṭa hailā > rādhāra utkaṇṭhā-śloka paḍite lāgilā ## Synonyms *śloka śuni'*—hearing the verse; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *mahā-tuṣṭa*—very satisfied; *hailā*—became; *rādhāra*—of Śrīmatī Rādhārāṇī; *utkaṇṭhā-śloka*—a verse pertaining to the anxiety; *paḍite lāgilā*—began to recite. ## Translation **Upon hearing Rāmānanda Rāya quote this verse, Śrī Caitanya Mahāprabhu was very satisfied. Then He recited the following verse, which had been spoken by Śrīmatī Rādhārāṇī in great anxiety.**