# Cc. Antya 16.116
> প্রেমাবেশে মহাপ্রভু যবে আজ্ঞা দিলা ।
> রামানন্দ-রায় শ্লোক পড়িতে লাগিলা ॥১১৬॥
## Text
> premāveśe mahāprabhu yabe ājñā dilā
> rāmānanda-rāya śloka paḍite lāgilā
## Synonyms
*prema-āveśe*—in ecstatic love; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *yabe*—when; *ājñā dilā*—ordered; *rāmānanda-rāya*—Rāmānanda Rāya; *śloka*—verses; *paḍite lāgilā*—began to recite.
## Translation
**In ecstatic love, Śrī Caitanya Mahāprabhu ordered Rāmānanda Rāya to recite some verses. Thus Rāmānanda Rāya spoke as follows.**