# Cc. Antya 16.106 > রামানন্দ-সার্বভৌম-স্বরূপাদি-গণে । > সবারে প্রসাদ দিল করিয়া বণ্টনে ॥১০৬॥ ## Text > rāmānanda-sārvabhauma-svarūpādi-gaṇe > sabāre prasāda dila kariyā baṇṭane ## Synonyms *rāmānanda*—Rāmānanda Rāya; *sārvabhauma*—Sārvabhauma Bhaṭṭācārya; *svarūpa*—Svarūpa Dāmodara Gosvāmī; *ādi*—headed by; *gaṇe*—unto them; *sabāre*—unto all of them; *prasāda*—the remnants of the food of Lord Jagannātha; *dila*—delivered; *kariyā baṇṭane*—making shares. ## Translation **Śrī Caitanya Mahāprabhu then gave shares of the prasāda to Rāmānanda Rāya, Sārvabhauma Bhaṭṭācārya, Svarūpa Dāmodara Gosvāmī and all the other devotees.**