# Cc. Antya 16.105
## Text
> prabhura iṅgite govinda prasāda ānilā
> purī-bhāratīre prabhu kichu pāṭhāilā
## Synonyms
*prabhura* *iṅgite*—by the indication of Śrī Caitanya Mahāprabhu; *govinda*—Govinda; *prasāda* *ānilā*—brought the remnants of the food of Lord Jagannātha; *purī*—to Paramānanda Purī; *bhāratīre*—to Brahmānanda Bhāratī; *prabhu*—Lord Śrī Caitanya Mahāprabhu; *kichu*—some; *pāṭhāilā*—sent.
## Translation
**Following the indications of Śrī Caitanya Mahāprabhu, Govinda brought the prasāda of Lord Jagannātha. The Lord sent some to Paramānanda Purī and Brahmānanda Bhāratī.**