# Cc. Antya 16.105 ## Text > prabhura iṅgite govinda prasāda ānilā > purī-bhāratīre prabhu kichu pāṭhāilā ## Synonyms *prabhura* *iṅgite*—by the indication of Śrī Caitanya Mahāprabhu; *govinda*—Govinda; *prasāda* *ānilā*—brought the remnants of the food of Lord Jagannātha; *purī*—to Paramānanda Purī; *bhāratīre*—to Brahmānanda Bhāratī; *prabhu*—Lord Śrī Caitanya Mahāprabhu; *kichu*—some; *pāṭhāilā*—sent. ## Translation **Following the indications of Śrī Caitanya Mahāprabhu, Govinda brought the prasāda of Lord Jagannātha. The Lord sent some to Paramānanda Purī and Brahmānanda Bhāratī.**