# Cc. Antya 16.102
> মধ্যাহ্ন করিয়া কৈলা ভিক্ষা নির্বাহণ ।
> কৃষ্ণাধরামৃত সদা অন্তরে স্মরণ ॥১০২॥
## Text
> madhyāhna kariyā kailā bhikṣā nirvāhaṇa
> kṛṣṇādharāmṛta sadā antare smaraṇa
## Synonyms
*madhyāhna kariyā*—after finishing His noon duties; *kailā bhikṣā nirvāhaṇa*—completed His lunch; *kṛṣṇa-adhara-amṛta*—the nectar from the lips of Kṛṣṇa; *sadā*—always; *antare*—within Himself; *smaraṇa*—remembering.
## Translation
**After finishing His noon duties, Śrī Caitanya Mahāprabhu ate His lunch, but He constantly remembered the remnants of Kṛṣṇa's food.**