# Cc. Antya 16.102 ## Text > madhyāhna kariyā kailā bhikṣā nirvāhaṇa > kṛṣṇādharāmṛta sadā antare smaraṇa ## Synonyms *madhyāhna* *kariyā*—after finishing His noon duties; *kailā* *bhikṣā* *nirvāhaṇa*—completed His lunch; *kṛṣṇa*-*adhara*-*amṛta*—the nectar from the lips of Kṛṣṇa; *sadā*—always; *antare*—within Himself; *smaraṇa*—remembering. ## Translation **After finishing His noon duties, Śrī Caitanya Mahāprabhu ate His lunch, but He constantly remembered the remnants of Kṛṣṇa's food.**