# Cc. Antya 15.95
> এই ত’ কহিলুঁ প্রভুর উদ্যান-বিহার ।
> বৃন্দাবন-ভ্রমে যাঁহা প্রবেশ তাঁহার ॥৯৫॥
## Text
> ei ta' kahiluṅ prabhura udyāna-vihāra
> vṛndāvana-bhrame yāhāṅ praveśa tāṅhāra
## Synonyms
*ei ta'*—thus; *kahiluṅ*—I have described; *prabhura*—of Śrī Caitanya Mahāprabhu; *udyāna-vihāra*—pastimes in the garden; *vṛndāvana-bhrame*—mistaking for Vṛndāvana; *yāhāṅ*—where; *praveśa*—entrance; *tāṅhāra*—His.
## Translation
**Thus I have described Śrī Caitanya Mahāprabhu's pastimes in the garden, which He entered, mistaking it for Vṛndāvana.**