# Cc. Antya 15.95 ## Text > ei ta' kahiluṅ prabhura udyāna-vihāra > vṛndāvana-bhrame yāhāṅ praveśa tāṅhāra ## Synonyms *ei* *ta'*—thus; *kahiluṅ*—I have described; *prabhura*—of Śrī Caitanya Mahāprabhu; *udyāna*-*vihāra*—pastimes in the garden; *vṛndāvana*-*bhrame*—mistaking for Vṛndāvana; *yāhāṅ*—where; *praveśa*—entrance; *tāṅhāra*—His. ## Translation **Thus I have described Śrī Caitanya Mahāprabhu's pastimes in the garden, which He entered, mistaking it for Vṛndāvana.**