# Cc. Antya 15.92
> রামানন্দ-রায় তবে প্রভুরে বসাইলা ।
> বীজনাদি করি’ প্রভুর শ্রম ঘুচাইলা ॥৯২॥
## Text
> rāmānanda-rāya tabe prabhure vasāilā
> vījanādi kari' prabhura śrama ghucāilā
## Synonyms
*rāmānanda-rāya*—Rāmānanda Rāya; *tabe*—at that time; *prabhure*—Śrī Caitanya Mahāprabhu; *vasāilā*—made to sit down; *vījana-ādi kari'*—fanning and so on; *prabhura*—of Śrī Caitanya Mahāprabhu; *śrama*—fatigue; *ghucāilā*—dissipated.
## Translation
**At that time, Rāmānanda Rāya made the Lord sit down and dissipated His fatigue by fanning Him.**