# Cc. Antya 15.92 ## Text > rāmānanda-rāya tabe prabhure vasāilā > vījanādi kari' prabhura śrama ghucāilā ## Synonyms *rāmānanda*-*rāya*—Rāmānanda Rāya; *tabe*—at that time; *prabhure*—Śrī Caitanya Mahāprabhu; *vasāilā*—made to sit down; *vījana*-*ādi* *kari'*—fanning and so on; *prabhura*—of Śrī Caitanya Mahāprabhu; *śrama*—fatigue; *ghucāilā*—dissipated. ## Translation **At that time, Rāmānanda Rāya made the Lord sit down and dissipated His fatigue by fanning Him.**