# Cc. Antya 15.7 > একদিন করেন প্রভু জগন্নাথ দরশন । > জগন্নাথে দেখে সাক্ষাৎ ব্রজেন্দ্রনন্দন ॥৭॥ ## Text > eka-dina karena prabhu jagannātha daraśana > jagannāthe dekhe sākṣāt vrajendra-nandana ## Synonyms *eka-dina*—one day; *karena*—does; *prabhu*—Śrī Caitanya Mahāprabhu; *jagannātha*—Lord Jagannātha; *daraśana*—visiting; *jagannāthe*—Lord Jagannātha; *dekhe*—He sees; *sākṣāt*—personally; *vrajendra-nandana*—the son of Mahārāja Nanda. ## Translation **One day, while Śrī Caitanya Mahāprabhu was looking at Lord Jagannātha in the temple, Lord Jagannātha appeared to be personally the son of Nanda Mahārāja, Śrī Kṛṣṇa.**