# Cc. Antya 15.7
> একদিন করেন প্রভু জগন্নাথ দরশন ।
> জগন্নাথে দেখে সাক্ষাৎ ব্রজেন্দ্রনন্দন ॥৭॥
## Text
> eka-dina karena prabhu jagannātha daraśana
> jagannāthe dekhe sākṣāt vrajendra-nandana
## Synonyms
*eka-dina*—one day; *karena*—does; *prabhu*—Śrī Caitanya Mahāprabhu; *jagannātha*—Lord Jagannātha; *daraśana*—visiting; *jagannāthe*—Lord Jagannātha; *dekhe*—He sees; *sākṣāt*—personally; *vrajendra-nandana*—the son of Mahārāja Nanda.
## Translation
**One day, while Śrī Caitanya Mahāprabhu was looking at Lord Jagannātha in the temple, Lord Jagannātha appeared to be personally the son of Nanda Mahārāja, Śrī Kṛṣṇa.**