# Cc. Antya 15.4
> এইমত মহাপ্রভু রাত্রি-দিবসে ।
> আত্মস্ফূর্তি নাহি কৃষ্ণভাবাবেশে ॥৪॥
## Text
> ei-mata mahāprabhu rātri-divase
> ātma-sphūrti nāhi kṛṣṇa-bhāvāveśe
## Synonyms
*ei-mata*—in this way; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *rātri-divase*—night and day; *ātma-sphūrti nāhi*—forgot Himself; *kṛṣṇa-bhāva-āveśe*—being merged in ecstatic love for Kṛṣṇa.
## Translation
**Thus Śrī Caitanya Mahāprabhu forgot Himself throughout the entire day and night, being merged in an ocean of ecstatic love for Kṛṣṇa.**