# Cc. Antya 15.3 ## Text > jayādvaitācārya kṛṣṇa-caitanya-priyatama > jaya śrīvāsa-ādi prabhura bhakta-gaṇa ## Synonyms *jaya*—all glories; *advaita*-*ācārya*—to Advaita Ācārya; *kṛṣṇa*-*caitanya*—to Lord Caitanya Mahāprabhu; *priya*-*tama*—very dear; *jaya*—all glories; *śrīvāsa*-*ādi*—headed by Śrīvāsa Ṭhākura; *prabhura*—of Lord Śrī Caitanya Mahāprabhu; *bhakta*-*gaṇa*—to the devotees. ## Translation **All glories to Śrī Advaita Ācārya, who is very dear to Lord Caitanya! And all glories to the devotees of the Lord, headed by Śrīvāsa Ṭhākura!**