# Cc. Antya 15.12
> কৃষ্ণের বিয়োগে রাধার উৎকণ্ঠিত মন ।
> বিশাখারে কহে আপন উৎকণ্ঠা-কারণ ॥১২॥
## Text
> kṛṣṇera viyoge rādhāra utkaṇṭhita mana
> viśākhāre kahe āpana utkaṇṭhā-kāraṇa
## Synonyms
*kṛṣṇera*—from Lord Kṛṣṇa; *viyoge*—in separation; *rādhāra*—of Śrīmatī Rādhārāṇī; *utkaṇṭhita*—very agitated; *mana*—mind; *viśākhāre*—to Viśākhā; *kahe*—spoke; *āpana*—own; *utkaṇṭhā-kāraṇa*—the cause of great anxiety and restlessness.
## Translation
**When Śrīmatī Rādhārāṇī was very agitated due to feeling great separation from Kṛṣṇa, She spoke a verse to Viśākhā explaining the cause of Her great anxiety and restlessness.**