# Cc. Antya 14.90 ## Text > purī-bhāratī-gosāñi āilā sindhu-tīre > bhagavān-ācārya khañja calilā dhīre dhīre ## Synonyms *purī*—Paramānanda Purī; *bhāratī*-*gosāñi*—Brahmānanda Bhāratī; *āilā*—came; *sindhu*-*tīre*—on the shore of the sea; *bhagavān*-*ācārya*—Bhagavān Ācārya; *khañja*—lame; *calilā*—ran; *dhīre* *dhīre*—very slowly. ## Translation **Paramānanda Purī and Brahmānanda Bhāratī also went toward the beach, and Bhagavān Ācārya, who was lame, followed them very slowly.**