# Cc. Antya 14.90
> পুরী-ভারতী-গোসাঞি আইলা সিন্ধুতীরে ।
> ভগবান্-আচার্য খঞ্জ চলিলা ধীরে ধীরে ॥৯০॥
## Text
> purī-bhāratī-gosāñi āilā sindhu-tīre
> bhagavān-ācārya khañja calilā dhīre dhīre
## Synonyms
*purī*—Paramānanda Purī; *bhāratī-gosāñi*—Brahmānanda Bhāratī; *āilā*—came; *sindhu-tīre*—on the shore of the sea; *bhagavān-ācārya*—Bhagavān Ācārya; *khañja*—lame; *calilā*—ran; *dhīre dhīre*—very slowly.
## Translation
**Paramānanda Purī and Brahmānanda Bhāratī also went toward the beach, and Bhagavān Ācārya, who was lame, followed them very slowly.**