# Cc. Antya 14.83
## Text
> raghunātha-dāsera sadā prabhu-saṅge sthiti
> tāṅra mukhe śuni' likhi kariyā pratīti
## Synonyms
*raghunātha*-*dāsera*—of Raghunātha dāsa Gosvāmī; *sadā*—always; *prabhu*-*saṅge*—with Śrī Caitanya Mahāprabhu; *sthiti*—living; *tāṅra* *mukhe*—from his mouth; *śuni'*—hearing; *likhi*—I write; *kariyā* *pratīti*—accepting in total.
## Translation
**Raghunātha dāsa Gosvāmī lived continuously with Śrī Caitanya Mahāprabhu. I am simply recording whatever I have heard from him. Although common men do not believe in these pastimes, I believe in them totally.**