# Cc. Antya 14.69
> স্বরূপ-গোসাঞি তবে উচ্চ করিয়া ।
> প্রভুর কাণে কৃষ্ণনাম কহে ভক্তগণ লঞা ॥৬৯॥
## Text
> svarūpa-gosāñi tabe ucca kariyā
> prabhura kāṇe kṛṣṇa-nāma kahe bhakta-gaṇa lañā
## Synonyms
*svarūpa-gosāñi*—Svarūpa Dāmodara Gosāñi; *tabe*—at that time; *ucca kariyā*—very loudly; *prabhura kāṇe*—in the ear of Śrī Caitanya Mahāprabhu; *kṛṣṇa-nāma*—the holy name of Lord Kṛṣṇa; *kahe*—began to chant; *bhakta-gaṇa lañā*—with all the other devotees.
## Translation
**When they saw this, Svarūpa Dāmodara Gosvāmī and all the other devotees began to chant the holy name of Kṛṣṇa very loudly into Śrī Caitanya Mahāprabhu's ear.**