# Cc. Antya 14.69 > স্বরূপ-গোসাঞি তবে উচ্চ করিয়া । > প্রভুর কাণে কৃষ্ণনাম কহে ভক্তগণ লঞা ॥৬৯॥ ## Text > svarūpa-gosāñi tabe ucca kariyā > prabhura kāṇe kṛṣṇa-nāma kahe bhakta-gaṇa lañā ## Synonyms *svarūpa-gosāñi*—Svarūpa Dāmodara Gosāñi; *tabe*—at that time; *ucca kariyā*—very loudly; *prabhura kāṇe*—in the ear of Śrī Caitanya Mahāprabhu; *kṛṣṇa-nāma*—the holy name of Lord Kṛṣṇa; *kahe*—began to chant; *bhakta-gaṇa lañā*—with all the other devotees. ## Translation **When they saw this, Svarūpa Dāmodara Gosvāmī and all the other devotees began to chant the holy name of Kṛṣṇa very loudly into Śrī Caitanya Mahāprabhu's ear.**