# Cc. Antya 14.69
## Text
> svarūpa-gosāñi tabe ucca kariyā
> prabhura kāṇe kṛṣṇa-nāma kahe bhakta-gaṇa lañā
## Synonyms
*svarūpa*-*gosāñi*—Svarūpa Dāmodara Gosāñi; *tabe*—at that time; *ucca* *kariyā*—very loudly; *prabhura* *kāṇe*—in the ear of Śrī Caitanya Mahāprabhu; *kṛṣṇa*-*nāma*—the holy name of Lord Kṛṣṇa; *kahe*—began to chant; *bhakta*-*gaṇa* *lañā*—with all the other devotees.
## Translation
**When they saw this, Svarūpa Dāmodara Gosvāmī and all the other devotees began to chant the holy name of Kṛṣṇa very loudly into Śrī Caitanya Mahāprabhu's ear.**