# Cc. Antya 14.59
> সব রাত্রি মহাপ্রভু করে জাগরণ ।
> উচ্চ করি’ কহে কৃষ্ণনামসঙ্কীর্তন ॥৫৯॥
## Text
> saba rātri mahāprabhu kare jāgaraṇa
> ucca kari' kahe kṛṣṇa-nāma-saṅkīrtana
## Synonyms
*saba rātri*—all night; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *kare*—does; *jāgaraṇa*—remaining without sleep; *ucca kari'*—very loudly; *kahe kṛṣṇa-nāma-saṅkīrtana*—chants the holy name of Kṛṣṇa.
## Translation
**Śrī Caitanya Mahāprabhu remained awake throughout the entire night, chanting the Hare Kṛṣṇa mantra very loudly.**