# Cc. Antya 14.59 > সব রাত্রি মহাপ্রভু করে জাগরণ । > উচ্চ করি’ কহে কৃষ্ণনামসঙ্কীর্তন ॥৫৯॥ ## Text > saba rātri mahāprabhu kare jāgaraṇa > ucca kari' kahe kṛṣṇa-nāma-saṅkīrtana ## Synonyms *saba rātri*—all night; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *kare*—does; *jāgaraṇa*—remaining without sleep; *ucca kari'*—very loudly; *kahe kṛṣṇa-nāma-saṅkīrtana*—chants the holy name of Kṛṣṇa. ## Translation **Śrī Caitanya Mahāprabhu remained awake throughout the entire night, chanting the Hare Kṛṣṇa mantra very loudly.**