# Cc. Antya 14.59 ## Text > saba rātri mahāprabhu kare jāgaraṇa > ucca kari' kahe kṛṣṇa-nāma-saṅkīrtana ## Synonyms *saba* *rātri*—all night; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *kare*—does; *jāgaraṇa*—remaining without sleep; *ucca* *kari'*—very loudly; *kahe* *kṛṣṇa*-*nāma*-*saṅkīrtana*—chants the holy name of Kṛṣṇa. ## Translation **Śrī Caitanya Mahāprabhu remained awake throughout the entire night, chanting the Hare Kṛṣṇa mantra very loudly.**