# Cc. Antya 14.57
> এইমত অর্ধরাত্রি কৈলা নির্যাপণ ।
> ভিতর-প্রকোষ্ঠে প্রভুরে করাইলা শয়ন ॥৫৭॥
## Text
> ei-mata ardha-rātri kailā niryāpaṇa
> bhitara-prakoṣṭhe prabhure karāilā śayana
## Synonyms
*ei-mata*—in this way; *ardha-rātri*—half the night; *kailā niryāpaṇa*—passed; *bhitara-prakoṣṭhe*—in the inner room; *prabhure*—Śrī Caitanya Mahāprabhu; *karāilā śayana*—they made to lie down.
## Translation
**After half the night had passed in this way, Rāmānanda Rāya and Svarūpa Dāmodara Gosvāmī made Śrī Caitanya Mahāprabhu lie down on His bed in the inner room.**