# Cc. Antya 14.57
## Text
> ei-mata ardha-rātri kailā niryāpaṇa
> bhitara-prakoṣṭhe prabhure karāilā śayana
## Synonyms
*ei*-*mata*—in this way; *ardha*-*rātri*—half the night; *kailā* *niryāpaṇa*—passed; *bhitara*-*prakoṣṭhe*—in the inner room; *prabhure*—Śrī Caitanya Mahāprabhu; *karāilā* *śayana*—they made to lie down.
## Translation
**After half the night had passed in this way, Rāmānanda Rāya and Svarūpa Dāmodara Gosvāmī made Śrī Caitanya Mahāprabhu lie down on His bed in the inner room.**