# Cc. Antya 14.55 ## Text > eta kahi' mahāprabhu mauna karilā > rāmānanda-rāya śloka paḍite lāgilā ## Synonyms *eta* *kahi'*—speaking this; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *mauna* *karilā*—became silent; *rāmānanda*-*rāya*—Rāmānanda Rāya; *śloka*—verses; *paḍite* *lāgilā*—began to recite. ## Translation **After speaking in this way, Śrī Caitanya Mahāprabhu fell silent. Then Rāma-nanda Rāya began to recite various verses.**