# Cc. Antya 14.55
## Text
> eta kahi' mahāprabhu mauna karilā
> rāmānanda-rāya śloka paḍite lāgilā
## Synonyms
*eta* *kahi'*—speaking this; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *mauna* *karilā*—became silent; *rāmānanda*-*rāya*—Rāmānanda Rāya; *śloka*—verses; *paḍite* *lāgilā*—began to recite.
## Translation
**After speaking in this way, Śrī Caitanya Mahāprabhu fell silent. Then Rāma-nanda Rāya began to recite various verses.**