# Cc. Antya 14.19 > মণ্ডলীবন্ধে গোপীগণ করেন নর্তন । > মধ্যে রাধা-সহ নাচে ব্রজেন্দ্রনন্দন ॥১৯॥ ## Text > maṇḍalī-bandhe gopī-gaṇa karena nartana > madhye rādhā-saha nāce vrajendra-nandana ## Synonyms *maṇḍalī-bandhe*—in a circle; *gopī-gaṇa*—the *gopīs*; *karena nartana*—engaged in dancing; *madhye*—in the middle; *rādhā-saha*—with Śrīmatī Rādhārāṇī; *nāce*—dances; *vrajendra-nandana*—Kṛṣṇa, the son of Mahārāja Nanda. ## Translation **The gopīs were dancing in a circle, and in the middle of that circle, Kṛṣṇa, the son of Mahārāja Nanda, danced with Rādhārāṇī.**