# Cc. Antya 14.19
> মণ্ডলীবন্ধে গোপীগণ করেন নর্তন ।
> মধ্যে রাধা-সহ নাচে ব্রজেন্দ্রনন্দন ॥১৯॥
## Text
> maṇḍalī-bandhe gopī-gaṇa karena nartana
> madhye rādhā-saha nāce vrajendra-nandana
## Synonyms
*maṇḍalī-bandhe*—in a circle; *gopī-gaṇa*—the *gopīs*; *karena nartana*—engaged in dancing; *madhye*—in the middle; *rādhā-saha*—with Śrīmatī Rādhārāṇī; *nāce*—dances; *vrajendra-nandana*—Kṛṣṇa, the son of Mahārāja Nanda.
## Translation
**The gopīs were dancing in a circle, and in the middle of that circle, Kṛṣṇa, the son of Mahārāja Nanda, danced with Rādhārāṇī.**