# Cc. Antya 14.17 > একদিন মহাপ্রভু করিয়াছেন শয়ন । > কৃষ্ণ রাসলীলা করে, — দেখিলা স্বপন ॥১৭॥ ## Text > eka-dina mahāprabhu kariyāchena śayana > kṛṣṇa rāsa-līlā kare,—dekhilā svapana ## Synonyms *eka-dina*—one day; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *kariyāchena śayana*—was taking rest; *kṛṣṇa*—Lord Kṛṣṇa; *rāsa-līlā kare*—performs *rāsa-līlā* dance; *dekhilā*—He saw; *svapana*—a dream. ## Translation **One day while He was resting, Śrī Caitanya Mahāprabhu dreamed He saw Kṛṣṇa performing His rāsa dance.**