# Cc. Antya 14.13 > উদ্ধব-দর্শনে যৈছে রাধার বিলাপ । > ক্রমে ক্রমে হৈল প্রভুর সে উন্মাদ-বিলাপ ॥১৩॥ ## Text > uddhava-darśane yaiche rādhāra vilāpa > krame krame haila prabhura se unmāda-vilāpa ## Synonyms *uddhava-darśane*—by seeing Uddhava; *yaiche*—as; *rādhāra*—of Śrīmatī Rādhārāṇī; *vilāpa*—lamentation; *krame krame*—gradually; *haila*—became; *prabhura*—of Śrī Caitanya Mahāprabhu; *se*—that; *unmāda-vilāpa*—lamentation in madness. ## Translation **The lamentation of Śrīmatī Rādhārāṇī when Uddhava visited Vṛndāvana gradually became a feature of Śrī Caitanya Mahāprabhu's transcendental madness.**