# Cc. Antya 14.13
## Text
> uddhava-darśane yaiche rādhāra vilāpa
> krame krame haila prabhura se unmāda-vilāpa
## Synonyms
*uddhava*-*darśane*—by seeing Uddhava; *yaiche*—as; *rādhāra*—of Śrīmatī Rādhārāṇī; *vilāpa*—lamentation; *krame* *krame*—gradually; *haila*—became; *prabhura*—of Śrī Caitanya Mahāprabhu; *se*—that; *unmāda*-*vilāpa*—lamentation in madness.
## Translation
**The lamentation of Śrīmatī Rādhārāṇī when Uddhava visited Vṛndāvana gradually became a feature of Śrī Caitanya Mahāprabhu's transcendental madness.**