# Cc. Antya 14.119
## Text
> 'caṭaka'-giri-gamana-līlā raghunātha-dāsa
> 'gaurāṅga-stava-kalpavṛkṣe' kariyāchena prakāśa
## Synonyms
*caṭaka*-*giri*—the sand hill known as Caṭaka-parvata; *gamana*—of going to; *līlā*—pastime; *raghunātha*-*dāsa*—Raghunātha dāsa Gosvāmī; *gaurāṅga*-*stava*-*kalpa*-*vṛkṣe*—in the book known as *Gaurāṅga-stava-kalpavṛkṣa*; *kariyāchena* *prakāśa*—has described.
## Translation
**In his book Gaurāṅga-stava-kalpavṛkṣa, Raghunātha dāsa Gosvāmī has very vividly described Śrī Caitanya Mahāprabhu's pastime of running toward the Caṭaka-parvata sand dune.**