# Cc. Antya 14.119
> ‘চটক’-গিরি-গমন-লীলা রঘুনাথদাস ।
> ‘গৌরাঙ্গস্তবকল্পবৃক্ষে’ করিয়াছেন প্রকাশ ॥১১৯॥
## Text
> 'caṭaka'-giri-gamana-līlā raghunātha-dāsa
> 'gaurāṅga-stava-kalpavṛkṣe' kariyāchena prakāśa
## Synonyms
*caṭaka-giri*—the sand hill known as Caṭaka-parvata; *gamana*—of going to; *līlā*—pastime; *raghunātha-dāsa*—Raghunātha dāsa Gosvāmī; *gaurāṅga-stava-kalpa-vṛkṣe*—in the book known as *Gaurāṅga-stava-kalpavṛkṣa*; *kariyāchena prakāśa*—has described.
## Translation
**In his book Gaurāṅga-stava-kalpavṛkṣa, Raghunātha dāsa Gosvāmī has very vividly described Śrī Caitanya Mahāprabhu's pastime of running toward the Caṭaka-parvata sand dune.**