# Cc. Antya 14.119 > ‘চটক’-গিরি-গমন-লীলা রঘুনাথদাস । > ‘গৌরাঙ্গস্তবকল্পবৃক্ষে’ করিয়াছেন প্রকাশ ॥১১৯॥ ## Text > 'caṭaka'-giri-gamana-līlā raghunātha-dāsa > 'gaurāṅga-stava-kalpavṛkṣe' kariyāchena prakāśa ## Synonyms *caṭaka-giri*—the sand hill known as Caṭaka-parvata; *gamana*—of going to; *līlā*—pastime; *raghunātha-dāsa*—Raghunātha dāsa Gosvāmī; *gaurāṅga-stava-kalpa-vṛkṣe*—in the book known as *Gaurāṅga-stava-kalpavṛkṣa*; *kariyāchena prakāśa*—has described. ## Translation **In his book Gaurāṅga-stava-kalpavṛkṣa, Raghunātha dāsa Gosvāmī has very vividly described Śrī Caitanya Mahāprabhu's pastime of running toward the Caṭaka-parvata sand dune.**