# Cc. Antya 14.117
> স্নান করি’ মহাপ্রভু ঘরেতে আইলা ।
> সবা লঞা মহাপ্রসাদ ভোজন করিলা ॥১১৭॥
## Text
> snāna kari' mahāprabhu gharete āilā
> sabā lañā mahā-prasāda bhojana karilā
## Synonyms
*snāna kari'*—after taking a bath; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *gharete āilā*—returned home; *sabā lañā*—taking everyone with Him; *mahā-prasāda*—remnants of food from Jagannātha; *bhojana karilā*—ate.
## Translation
**After bathing in the sea, Śrī Caitanya Mahāprabhu returned to His residence with all the devotees. Then they all lunched on the remnants of food offered to Lord Jagannātha.**