# Cc. Antya 14.104
> ‘বৈষ্ণব’ দেখিয়া প্রভুর অর্ধবাহ্য হইল । স্বরূপ-গোসাঞিরে কিছু কহিতে লাগিল ॥১০৪॥
## Text
> 'vaiṣṇava' dekhiyā prabhura ardha-bāhya ha-ila
> svarūpa-gosāñire kichu kahite lāgila
## Synonyms
*vaiṣṇava dekhiyā*—seeing the devotees; *prabhura*—of Śrī Caitanya Mahāprabhu; *ardha-bāhya*—half-external consciousness; *ha-ila*—there was; *svarūpa-gosāñire*—unto Svarūpa Gosāñi; *kichu*—something; *kahite lāgila*—began to speak.
## Translation
**When Śrī Caitanya Mahāprabhu saw all the Vaiṣṇavas, He returned to partial external consciousness and spoke to Svarūpa Dāmodara.**