# Cc. Antya 14.1
> কৃষ্ণবিচ্ছেদবিভ্রান্ত্যা মনসা বপুষা ধিয়া ।
> যদ্যদ্ব্যধত্ত গৌরাঙ্গস্তল্লেশঃ কথ্যতেঽধুনা ॥১॥
## Text
> kṛṣṇa-viccheda-vibhrāntyā
> manasā vapuṣā dhiyā
> yad yad vyadhatta gaurāṅgas
> tal-leśaḥ kathyate 'dhunā
## Synonyms
*kṛṣṇa-viccheda*—of separation from Kṛṣṇa; *vibhrāntyā*—by the bewilderment; *manasā*—by the mind; *vapuṣā*—by the body; *dhiyā*—by the intelligence; *yat yat*—whatever; *vyadhatta*—performed; *gaurāṅgaḥ*—Śrī Caitanya Mahāprabhu; *tat*—of that; *leśaḥ*—a very small fragment; *kathyate*—is being described; *adhunā*—now.
## Translation
**I shall now describe a very small portion of the activities performed by Śrī Caitanya Mahāprabhu with His mind, intelligence and body when He was bewildered by strong feelings of separation from Kṛṣṇa.**