# Cc. Antya 13.94 ## Text > raghunātha-bhaṭṭera sane pathete mililā > bhaṭṭera jhāli māthe kari' vahiyā calilā ## Synonyms *raghunātha*-*bhaṭṭera*—Raghunātha Bhaṭṭa; *sane*—with; *pathete*—on the way; *mililā*—he met; *bhaṭṭera*—of Raghunātha Bhaṭṭa; *jhāli*—baggage; *māthe* *kari'*—taking on the head; *vahiyā* *calilā*—carried. ## Translation **When he met Raghunātha Bhaṭṭa on the way, he took Raghunātha's baggage on his head and carried it.**