# Cc. Antya 13.94
> রঘুনাথ-ভট্টের সনে পথেতে মিলিলা ।
> ভট্টের ঝালি মাথে করি’ বহিয়া চলিলা ॥৯৪॥
## Text
> raghunātha-bhaṭṭera sane pathete mililā
> bhaṭṭera jhāli māthe kari' vahiyā calilā
## Synonyms
*raghunātha-bhaṭṭera*—Raghunātha Bhaṭṭa; *sane*—with; *pathete*—on the way; *mililā*—he met; *bhaṭṭera*—of Raghunātha Bhaṭṭa; *jhāli*—baggage; *māthe kari'*—taking on the head; *vahiyā calilā*—carried.
## Translation
**When he met Raghunātha Bhaṭṭa on the way, he took Raghunātha's baggage on his head and carried it.**