# Cc. Antya 13.89 > এথা তপনমিশ্র-পুত্র রঘুনাথ-ভট্টাচার্য । > প্রভুরে দেখিতে চলিলা ছাড়ি’ সর্ব কার্য ॥৮৯॥ ## Text > ethā tapana-miśra-putra raghunātha-bhaṭṭācārya > prabhure dekhite calilā chāḍi' sarva kārya ## Synonyms *ethā*—on the other hand; *tapana-miśra-putra*—the son of Tapana Miśra; *raghunātha-bhaṭṭācārya*—Raghunātha Bhaṭṭa; *prabhure*—Śrī Caitanya Mahāprabhu; *dekhite*—to meet; *calilā*—proceeded; *chāḍi'*—giving up; *sarva kārya*—all duties. ## Translation **During this time, Raghunātha Bhaṭṭācārya, the son of Tapana Miśra, gave up all his duties and left home, intending to meet Śrī Caitanya Mahāprabhu.**