# Cc. Antya 13.89
## Text
> ethā tapana-miśra-putra raghunātha-bhaṭṭācārya
> prabhure dekhite calilā chāḍi' sarva kārya
## Synonyms
*ethā*—on the other hand; *tapana*-*miśra*-*putra*—the son of Tapana Miśra; *raghunātha*-*bhaṭṭācārya*—Raghunātha Bhaṭṭa; *prabhure*—Śrī Caitanya Mahāprabhu; *dekhite*—to meet; *calilā*—proceeded; *chāḍi'*—giving up; *sarva* *kārya*—all duties.
## Translation
**During this time, Raghunātha Bhaṭṭācārya, the son of Tapana Miśra, gave up all his duties and left home, intending to meet Śrī Caitanya Mahāprabhu.**