# Cc. Antya 13.77 ## Text > jagadānandera āgamane sabāra ullāsa > ei-mate nīlācale prabhura vilāsa ## Synonyms *jagadānandera*—of Jagadānanda Paṇḍita; *āgamane*—upon the return; *sabāra* *ullāsa*—everyone was jubilant; *ei*-*mate*—in this way; *nīlācale*—at Jagannātha Purī; *prabhura*—of Śrī Caitanya Mahāprabhu; *vilāsa*—pastime. ## Translation **When Jagadānanda Paṇḍita returned from Vṛndāvana, everyone was jubilant. Thus Śrī Caitanya Mahāprabhu enjoyed His pastimes while residing at Jagannātha Purī.**