# Cc. Antya 13.77
## Text
> jagadānandera āgamane sabāra ullāsa
> ei-mate nīlācale prabhura vilāsa
## Synonyms
*jagadānandera*—of Jagadānanda Paṇḍita; *āgamane*—upon the return; *sabāra* *ullāsa*—everyone was jubilant; *ei*-*mate*—in this way; *nīlācale*—at Jagannātha Purī; *prabhura*—of Śrī Caitanya Mahāprabhu; *vilāsa*—pastime.
## Translation
**When Jagadānanda Paṇḍita returned from Vṛndāvana, everyone was jubilant. Thus Śrī Caitanya Mahāprabhu enjoyed His pastimes while residing at Jagannātha Purī.**