# Cc. Antya 13.72 ## Text > prabhura caraṇa vandi' sabāre mililā > mahāprabhu tāṅre dṛḍha āliṅgana kailā ## Synonyms *prabhura*—of Śrī Caitanya Mahāprabhu; *caraṇa*—lotus feet; *vandi'*—offering prayers to; *sabāre* *mililā*—he met everyone; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *tāṅre*—to him; *dṛḍha*—very strong; *āliṅgana*—embracing; *kailā*—did. ## Translation **After offering prayers at the lotus feet of Śrī Caitanya Mahāprabhu, Jagadānanda Paṇḍita greeted everyone. Then the Lord embraced Jagadānanda very strongly.**