# Cc. Antya 13.71 ## Text > śīghra cali' nīlācale gelā jagadānanda > bhakta saha gosāñi hailā parama ānanda ## Synonyms *śīghra*—very quickly; *cali'*—going; *nīlācale*—at Jagannātha Purī; *gelā*—arrived; *jagadānanda*—Jagadānanda Paṇḍita; *bhakta* *saha*—with His devotees; *gosāñi*—Śrī Caitanya Mahāprabhu; *hailā*—became; *parama* *ānanda*—very happy. ## Translation **Meanwhile, traveling very quickly, Jagadānanda Paṇḍita soon arrived in Jagannātha Purī, much to the joy of Śrī Caitanya Mahāprabhu and His devotees.**