# Cc. Antya 13.69 > প্রভুর নিমিত্ত একস্থান মনে বিচারিল । > দ্বাদশাদিত্য-টিলায় এক ‘মঠ’ পাইল ॥৬৯॥ ## Text > prabhura nimitta eka-sthāna mane vicārila > dvādaśāditya-ṭilāya eka 'maṭha' pāila ## Synonyms *prabhura nimitta*—for Śrī Caitanya Mahāprabhu; *eka-sthāna*—one place; *mane*—within the mind; *vicārila*—considered; *dvādaśāditya-ṭilāya*—on the highland named Dvādaśāditya; *eka*—one; *maṭha*—temple; *pāila*—got. ## Translation **Soon afterward, Sanātana Gosvāmī selected a place where Śrī Caitanya Mahāprabhu could stay while in Vṛndāvana. It was a temple in the highlands named Dvādaśāditya-ṭilā.**