# Cc. Antya 13.66 ## Text > jagadānanda-paṇḍita tabe ājñā māgilā > sanātana prabhure kichu bheṭa-vastu dilā ## Synonyms *jagadānanda*-*paṇḍita*—Jagadānanda Paṇḍita; *tabe*—at that time; *ājñā* *māgilā*—asked permission; *sanātana*—Sanātana Gosvāmī; *prabhure*—for Śrī Caitanya Mahāprabhu; *kichu*—some; *bheṭa*-*vastu*—gifts; *dilā*—presented. ## Translation **When Sanātana Gosvāmī granted permission for Jagadānanda to return to Jagannātha Purī, he gave Jagadānanda some gifts for Lord Caitanya Mahāprabhu.**