# Cc. Antya 13.66
## Text
> jagadānanda-paṇḍita tabe ājñā māgilā
> sanātana prabhure kichu bheṭa-vastu dilā
## Synonyms
*jagadānanda*-*paṇḍita*—Jagadānanda Paṇḍita; *tabe*—at that time; *ājñā* *māgilā*—asked permission; *sanātana*—Sanātana Gosvāmī; *prabhure*—for Śrī Caitanya Mahāprabhu; *kichu*—some; *bheṭa*-*vastu*—gifts; *dilā*—presented.
## Translation
**When Sanātana Gosvāmī granted permission for Jagadānanda to return to Jagannātha Purī, he gave Jagadānanda some gifts for Lord Caitanya Mahāprabhu.**