# Cc. Antya 13.58
> সনাতন কহে — “সাধু পণ্ডিত-মহাশয় !
> তোমা-সম চৈতন্যের প্রিয় কেহ নয় ॥৫৮॥
## Text
> sanātana kahe—"sādhu paṇḍita-mahāśaya!
> tomā-sama caitanyera priya keha naya
## Synonyms
*sanātana kahe*—Sanātana Gosvāmī said; *sādhu*—saint; *paṇḍita*—learned scholar; *mahāśaya*—a great soul; *tomā-sama*—like you; *caitanyera*—of Śrī Caitanya Mahāprabhu; *priya*—dear; *keha naya*—no one is.
## Translation
**Sanātana Gosvāmī said, "My dear Jagadānanda Paṇḍita, you are a greatly learned saint. No one is dearer to Śrī Caitanya Mahāprabhu than you.**