# Cc. Antya 13.50
> ‘মুকুন্দ সরস্বতী’ নাম সন্ন্যাসী মহাজনে ।
> এক বহির্বাস তেঁহো দিল সনাতনে ॥৫০॥
## Text
> 'mukunda sarasvatī' nāma sannyāsī mahā-jane
> eka bahirvāsa teṅho dila sanātane
## Synonyms
*mukunda sarasvatī*—Mukunda Sarasvatī; *nāma*—named; *sannyāsī*—a *sannyāsī*; *mahā-jane*—a great personality; *eka*—one; *bahirvāsa*—outward covering; *teṅho*—he; *dila*—gave; *sanātane*—to Sanātana Gosvāmī.
## Translation
**Previously, a great sannyāsī named Mukunda Sarasvatī had given Sanātana Gosvāmī an outer garment.**