# Cc. Antya 13.50 > ‘মুকুন্দ সরস্বতী’ নাম সন্ন্যাসী মহাজনে । > এক বহির্বাস তেঁহো দিল সনাতনে ॥৫০॥ ## Text > 'mukunda sarasvatī' nāma sannyāsī mahā-jane > eka bahirvāsa teṅho dila sanātane ## Synonyms *mukunda sarasvatī*—Mukunda Sarasvatī; *nāma*—named; *sannyāsī*—a *sannyāsī*; *mahā-jane*—a great personality; *eka*—one; *bahirvāsa*—outward covering; *teṅho*—he; *dila*—gave; *sanātane*—to Sanātana Gosvāmī. ## Translation **Previously, a great sannyāsī named Mukunda Sarasvatī had given Sanātana Gosvāmī an outer garment.**