# Cc. Antya 13.40 > আমিহ আসিতেছি, — কহিহ সনাতনে । > আমার তরে একস্থান যেন করে বৃন্দাবনে ।।” ৪০ ।। ॥৪০॥ ## Text > āmiha āsitechi,—kahiha sanātane > āmāra tare eka-sthāna yena kare vṛndāvane" ## Synonyms *āmiha*—I also; *āsitechi*—am coming; *kahiha sanātane*—inform Sanātana Gosvāmī; *āmāra tare*—for Me; *eka-sthāna*—one place; *yena*—so; *kare*—he may make; *vṛndāvane*—at Vṛndāvana. ## Translation **"Inform Sanātana Gosvāmī that I am coming to Vṛndāvana for a second time and that he should therefore arrange a place for Me to stay."**